Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 9: Conversation Between Sumantra and Daśaratha
Text 1.9.7

एतस्मिन्कले तु रोमपादः प्रतापवान्।
अङ्गेषु प्रथितो राजा भविष्यति महाबलः॥

etasmin kale tu romapādaḥ pratāpavān
aṅgeṣu prathito rājā bhaviṣyati mahā-balaḥ

etasmin = at that; kale tu = time; romapādaḥ = Romapāda; pratāpavān = the powerful; aṅgeṣu = of Aṅga; prathitaḥ = famous; rājā = as the king; bhaviṣyati = will be; mahā-balaḥ = of great strength.

At that time, the powerful Romapāda of great strength will be famous as the king of Aṅga.

“At that time” refers to the time when Ṛśyaśṛṅga was in the first phase of brahmacarya. Aṅga is a country.