Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 1: Contents of the Rāmāyaṇa Summarized
Text 1.1.85

भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः।
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत्॥

bharadvājāśramaṁ gatvā rāmaḥ satya-parākramaḥ
bharatasyāntikaṁ rāmo hanūmantaṁ vyasarjayat

bharadvāja-āśramam = to Bharadvāja’s āśrama; gatvā = went; rāmaḥ = Rāma; satya-parākramaḥ = Being heroic in His truthfulness; bharatasya = Bharata; antikam = to; rāmaḥ = Rāma; hanūmantam = Hanumān; vyasarjayat = sent.

Rāma went to Bharadvāja’s āśrama. Being heroic in His truthfulness, Rāma sent Hanumān to Bharata.

Bharadvāja prayed to Rāma to stay for a day. Meanwhile, the fourteen years of exile was about to be completed and so Rāma sent Hanumān to Bharata in order to fulfill His promise to Bharata [that He would come back to Bharata after the fourteen years of exile].