Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 11: Daśaratha Brings Ṛśyaśṛṅga to Ayodhyā
Text 1.11.22

ऋषिपुत्रः प्रतिश्रुत्य तथेत्य् आह नृपं तदा।
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया॥

ṛṣi-putraḥ pratiśrutya tathety āha nṛpaṁ tadā
sa
nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā

ṛṣi-putraḥ = the sage’s son; pratiśrutya = hearing this; tathā iti = alright; āha = told; nṛpam tadā = King Romapāda; saḥ = he; nṛpeṇa = of the king; abhyanujñātaḥ = with the permission; prayayau = departed; saha = with; bhāryayā = his wife.

Hearing this, the sage’s son told the king, “Alright.” Having bidden farewell to the king, he departed with his wife.”