Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 11: Daśaratha Brings Ṛśyaśṛṅga to Ayodhyā
Text 1.11.24

ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः।
पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः॥

tataḥ suhṛdam āpṛcchya prasthito raghu-nandanaḥ
paurebhyaḥ
preṣayām āsa dūtān vai śīghra-gāminaḥ

tataḥ = Romapāda; suhṛdam = from his friend; āpṛcchya = having taken permission; prasthitaḥ = departed; raghu-nandanaḥ = the beloved descendant of Raghu; paurebhyaḥ = to the citizens; preṣayām āsa = he sent; dūtān vai = messengers; śīghra-gāminaḥ = swift.

Having taken permission from his friend Romapāda, the descendant of Raghu departed. He sent swift messengers to the citizens.