Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 11: Daśaratha Brings Ṛśyaśṛṅga to Ayodhyā
Text 1.11.7

प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना॥

pratigṛhya ca taṁ vipraṁ sa rājā vigata-jvaraḥ
āhariṣyati
taṁ yajñaṁ prahṛṣṭenāntarātmanā

pratigṛhya ca = receiving; tam = that; vipram = brāhmaṇa; saḥ rājā = king; vigata-jvaraḥ = Daśaratha, free from anxiety; āhariṣyati = will perform; tam = the; yajñam = sacrifice; prahṛṣṭena = with a delighted; antar-ātmanā = mind.

Receiving that brāhmaṇa, King Daśaratha, free from anxiety, will perform the sacrifice with a delighted mind.