Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 14: The Aśvamedha Sacrifice
Text 1.14.14

दीयतां दीयतामन्नं वासांसि विविधानि च।
इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः॥

dīyatāṁ dīyatām annaṁ vāsāṁsi vividhāni ca
iti
sañcoditās tatra tathā cakrur anekaśaḥ

dīyatām = give; dīyatām = give; annam = food; vāsāṁsi = of clothes; vividhāni ca = a variety; iti = so; sañcoditāḥ = ordered; tatra tathā cakruḥ = they gave out; anekaśaḥ = in plenty.

“Give food! Give a variety of clothes!” Ordered so, they gave out in plenty.