Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 18: The Advent of Rāma, Lakṣmaṇa, Bharata and Śatrughna
Text 1.18.49

वसिष्टं च समागम्य कुशलं मुनिपुङ्गवः।
ऋषींश्चान्यान्यथान्यायं महाभागानुवाच ह॥

vasiṣṭaṁ ca samāgamya kuśalaṁ muni-puṅgavaḥ
ṛṣīṁś
cānyān yathā-nyāyaṁ mahā-bhāgān uvāca ha

vasiṣṭam ca = Vasiṣṭha, Vāmadeva; samāgamya = approached and; kuśalam = about their welfare; muni-puṅgavaḥ = the best of sages then; ṛṣīn = sages; ca = and; anyān = other; yathā-nyāyam = in the prescribed order; mahā-bhāgān = greatly fortunate; uvāca ha =inquired.

The best of sages then approached Vasiṣṭha, Vāmadeva and other greatly fortunate sages in the prescribed order and inquired about their welfare.