Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 18: The Advent of Rāma, Lakṣmaṇa, Bharata and Śatrughna
Text 1.18.6

शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितः।
अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता॥

śāntayā prayayau sārdham ṛśyaśṛṅgaḥ supūjitaḥ
anvīyamāno
rājñātha sānuyātreṇa dhīmatā

śāntayā = Śāntā; prayayau = he then departed; sārdham = with; ṛśyaśṛṅgaḥ = Ṛśyaśṛṅga; supūjitaḥ = was greatly honored; anvīyamānaḥ = being followed; rājñā atha = King Romapāda; sa-anuyātreṇa = and his servants; dhīmatā = by the intelligent.

Ṛśyaśṛṅga was greatly honored. He then departed with Śāntā, being followed by the intelligent King Romapāda and his servants.