Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 23: The History of Kāmāśrama
Text 1.23.22

कथाभिरभिरामाभिरभिरामौ नृपात्मजौ।
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः॥

kathābhir abhirāmābhir abhirāmau nṛpātmajau
ramayām
āsa dharmātmā kauśiko muni-puṅgavaḥ

kathābhiḥ = talks about the glories of that āśrama; abhirāmābhiḥ = with pleasant; abhirāmau = the two pleasing; nṛpa-ātmajau = princes; ramayām āsa = entertained; dharma-ātmā = the righteous soul; kauśikaḥ = the son of Kuśika; muni-puṅgavaḥ = and best of the sages.

The righteous soul and best of the sages, the son of Kuśika, entertained the two pleasing princes with pleasant talks about the glories of that āśrama.