Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 26: The Killing of the Demoness Tāṭakā
Text 1.26.32

प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान्।
तपोबलभृतो ब्रह्मन्राघवाय निवेदय॥

prajāpateḥ kṛśāśvasya putrān satya-parākramān
tapo-bala-bhṛto
brahman rāghavāya nivedaya

prajāpateḥ = Prajāpati; kṛśāśvasya = Kṛśāśva; putrān = the sons; satya-parākramān = who are true to their prowess; tapaḥ-balaḥ-bhṛtaḥ = and filled with power acquired by austerity; brahman = O brāhmaṇa; rāghavāya = to Rāghava; nivedaya = hand over.

O brāhmaṇa, hand over the sons of Prajāpati Kṛśāśva, who are true to their prowess and filled with power acquired by austerity, to Rāghava.

They wanted Viśvāmitra to show his affection for Rāma in this manner.