Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 28: Viśvāmitra Teaches Rāma to Withdraw Divine Weapons
Text 1.28.10

कृशाश्व-तनयान्राम भास्वरान् कामरूपिणः।
प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव॥

kṛśāśva-tanayān rāma bhāsvarān kāma-rūpiṇaḥ
pratīccha
mama bhadraṁ te pātra-bhūto ’si rāghava

kṛśāśva-tanayān = sons of Kṛśāśva; rāma = O Rāma; bhāsvarān = brilliant; kāma-rūpiṇaḥ = who can change form at will; pratīccha = accept; mama = from me; bhadram te = auspiciousness unto You; pātra-bhūtaḥ = fit to receive them; asi = You are; rāghava = O Rāghava.

O Rāghava, auspiciousness unto You! O Rāma, accept from me these brilliant sons of Kṛśāśva who can change form at will. You are fit to receive them.