Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 28: Viśvāmitra Teaches Rāma to Withdraw Divine Weapons
Text 1.28.11

बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना।
तत्सर्वमग्रहीद्रामो विश्वामित्रान्महामुनेः॥

bāḍham ity eva kākutsthaḥ prahṛṣṭenāntarātmanā
tat
sarvam agrahīd rāmo viśvāmitrān mahā-muneḥ

bāḍham iti eva = saying, “alright”; kākutsthaḥ = the descendant of Kakutstha; prahṛṣṭena = with a delighted; antaḥ-ātmanā = mind; tat sarvam = all of them; agrahīt = accepted; rāmaḥ = Rāma; viśvāmitrāt = Viśvāmitra; mahā-muneḥ = from the great sage.

Saying “Alright!”, Rāma, the descendant of Kakutstha, accepted all of them with a delighted mind from the great sage Viśvāmitra.