Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 32: The History of Kuśanābha and His Daughters
Text 1.32.14

ताः सर्वगुणसम्पन्ना रूपयौवनसम्युताः।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत्॥

tāḥ sarva-guṇa-sampannā rūpa-yauvana-samyutāḥ
dṛṣṭvā
sarvātmako vāyur idaṁ vacanam abravīt

tāḥ = them; sarva-guṇa-sampannāḥ = all [kinds of] decorations; rūpa-yauvana-samyutāḥ = endowed with beauty, youth and; dṛṣṭvā = observing; sarva-ātmakaḥ = who wanders everywhere; vāyuḥ = Vāyu; idam vacanam = the following words; abravīt = spoke.

Observing them endowed with beauty, youth and all [kinds of] decorations, Vāyu who wanders everywhere spoke the following words.