Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 33: Kuśanābha’s Daughters marry Brahmadatta
Text 1.33.2

वायुः सर्वात्मको राजन्प्रधर्षयितुमिच्छति।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते॥

vāyuḥ sarvātmako rājan pradharṣayitum icchati
aśubhaṁ
mārgam āsthāya na dharmaṁ pratyavekṣate

vāyuḥ = Vāyu; sarva-ātmakaḥ = the all-pervading; rājan = O king; pradharṣayitum icchati = desire to violate us; aśubham mārgam āsthāya = placing himself on the path of inauspiciousness; na = not; dharmam = dharma; pratyavekṣate = he did consider.

O king, the all-pervading Vāyu desired to violate us. Placing himself on the path of inauspiciousness, he did not consider dharma.

Aśubhaṁ indicates that Vāyu wanted to forcefully enjoy them.