Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 40: Lord Kapila Punishes Sagara’s Sons
Text 1.40.21

तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम्।
खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः॥

taṁ te pradakṣiṇaṁ kṛtvā pṛṣṭvā cāpi nirāmayam
khanantaḥ
samupakrāntā diśaṁ haimavatīṁ tataḥ

tam te pradakṣiṇam kṛtvā = they circumambulated it; pṛṣṭvā ca api nirāmayam = inquired of its welfare and; khanantaḥ = digging through; samupakrāntāḥ = reached; diśam haimavatīm tataḥ = the region of Himavān.

They circumambulated it, inquired of its welfare and digging through, reached the region of Himavān.