Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 43: Gaṅgā Descends to the Earth
Text 1.43.35-36

देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥

सर्वाश्चाप्सरसो राम भगीरथरथानुगाम्।
गङ्गामन्वगमन्प्रीताः सर्वे जलचराश्च ये॥

devāḥ sa-rṣi-gaṇāḥ sarve daitya-dānava-rākṣasāḥ
gandharva-yakṣa-pravarāḥ
sa-kinnara-mahoragāḥ

sarvāś cāpsaraso rāma bhagīratha-rathānugām
gaṅgām
anvagaman prītāḥ sarve jala-carāś ca ye

devāḥ = the devas; sa-ṛṣi-gaṇāḥ = sages; sarve = all; daitya-dānava-rākṣasāḥ = daityas, dānavas, rākṣasas; gandharva-yakṣa-pravarāḥ = the best of the gandharvas and yakṣas; sa-kinnara-mahā-uragāḥ = kinnaras, great snakes; sarvāḥ ca = all; apsarasaḥ = the apsarās; rāma = O Rāma; bhagīratha-ratha-ānugām = who followed the chariot of Bhagīratha; gaṅgām = Gaṅgā; anvagaman = followed; prītāḥ = happily; sarve jala-carāḥ ca ye = and all the aquatics.

O Rāma, all the devas, sages, kinnaras, great snakes, daityas, dānavas, rākṣasas, the best of the gandharvas and yakṣas, all the apsarās and all the aquatics happily followed Gaṅgā who followed the chariot of Bhagīratha.