Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 43: Gaṅgā Descends to the Earth
Text 1.43.37

यतो भगीरथो राजा ततो गङ्गा यशस्विनी।
जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी॥

yato bhagīratho rājā tato gaṅgā yaśasvinī
jagāma
saritāṁ śreṣṭhā sarva-pāpa-vināśinī

yataḥ bhagīrathaḥ rājā = wherever King Bhagīratha [went]; tataḥ gaṅgā = Gaṅgā; yaśasvinī = the famous; jagāma = went; saritām śreṣṭhā = the best of rivers; sarva-pāpa-vināśinī = destroyer of all sins.

The best of rivers, the famous destroyer of all sins, Gaṅgā, went wherever King Bhagīratha [went].