Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 43: Gaṅgā Descends to the Earth
Text 1.43.39

तस्या वलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव।
अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम्॥

tasyā valepanaṁ jñātvā kruddho jahnuś ca rāghava
apibac
ca jalaṁ sarvaṁ gaṅgāyāḥ paramādbhutam

tasyāḥ = Gaṅgā’s; valepanam = pride; jñātvā = knowing; kruddhaḥ = the angry; jahnuḥ ca = sage Jahnu; rāghava = O descendant of Raghu; apibat ca = drank up; jalam = water; sarvam = all of; gaṅgāyāḥ = her; parama-adbhutam = most astonishingly.

O descendant of Raghu, knowing Gaṅgā’s pride, the angry sage Jahnu most astonishingly drank up all of her water.