Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 47: King Sumati Approaches Viśvāmitra
Text 1.47.20

सुमतिस्तु महातेजा विश्वामित्रमुपागतम्।
श्रुत्वा नरवरश्रेष्ठः प्रात्युद्गच्छन्महायशाः॥

sumatis tu mahā-tejā viśvāmitram upāgatam
śrutvā
nara-vara-śreṣṭhaḥ prātyudgacchan mahā-yaśāḥ

sumatiḥ tu = Sumati; mahā-tejāḥ = of great prowess; viśvāmitram = that Viśvāmitra; upāgatam = had arrived; śrutvā = when heard; nara-vara-śreṣṭhaḥ = the best of kings; prātyudgacchat = set out to meet [him]; mahā-yaśāḥ = and extensive fame.

When Sumati of great prowess and extensive fame heard that Viśvāmitra had arrived, the best of kings set out to meet [him].