Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 49: Lord Rāmacandra Delivers Ahalyā
Text 1.49.7

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः।
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छथ॥

ayaṁ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ
meṣasya
vṛṣaṇau gṛhya śakrāyāśu prayacchatha

ayam meṣaḥ = here is a ram; savṛṣaṇaḥ = with testicles; śakraḥ hi = Indra; avṛṣaṇaḥ kṛtaḥ = has been made testicleless; meṣasya vṛṣaṇau gṛhya = please take the testicles of this ram and; śakrāya āśu prayacchatha = place it in Indra’s body.

Here is a ram with testicles. Indra has been made testicleless. Please take the testicles of this ram and place it in Indra’s body.

“Here is a ram” means “Here is a ram that is being used in sacrifice for all of you.”