Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 54: Śabalā Attacks King Viśvāmitra’s Army
Text 1.54.21

विश्वामित्रार्दितान्दृष्ट्वा पप्लवाञ्शतशस्तदा।
भूय एवासृजद्कोपाच्छकान्यवनमिश्रितान्॥

viśvāmitrārditān dṛṣṭvā paplavāñ śataśas tadā
bhūya
evāsṛjad kopāc chakān yavana-miśritān

viśvāmitra-arditān = injured by Viśvāmitra; dṛṣṭvā = seeing; paplavān śataśaḥ tadā = the hundreds of paplavas; bhūyaḥ eva = again; asṛjat = she created; kopāt = out of anger; śakān = śakas; yavana-miśritān = mixed with yavanas.

Seeing the hundreds of paplavas injured by Viśvāmitra, out of anger she again created śakas mixed with yavanas.