Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 59: Viśvāmitra Assures Triśaṅku
Text 1.59.5

हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप।
यस्त्वं कौशिकमागम्य शरण्यं शरणागतः॥

hasta-prāptam ahaṁ manye svargaṁ tava narādhipa
yas
tvaṁ kauśikam āgamya śaraṇyaṁ śaraṇāgataḥ

hasta-prāptam = is within the reach of hand; aham = I; manye = think; svargam = Svarga; tava = your; nara-adhipa = O king; yaḥ tvam = since you; kauśikam = Viśvāmitra, the son of Kuśika; āgamya = have approached and; śaraṇyam = who is worthy of surrender; śaraṇāgataḥ = taken shelter of.

O king, since you have approached and taken shelter of Viśvāmitra, the son of Kuśika, who is worthy of surrender, I think Svarga is within the reach of your hand!

“Svarga is within the reach of your hand” means that it is now easily and instantly attained.