Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 6: The Residents of Ayodhyā
Text 1.6.25

भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी।
नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः॥

bhadrair mandrair mṛgaiś caiva bhadra-mandra-mṛgais tathā
bhadra-mandrair bhadra-mṛgair mṛga-mandraiś ca purī
nitya-mattaiḥ sadā pūrṇā nāgair acala-sannibhaiḥ

bhadraiḥ = Bhadra; mandraiḥ = Mandra; mṛgaiḥ ca eva = Mṛga ca eva = and; bhadra-mandra-mṛgaiḥ tathā = Bhadra-mandra-mṛga; bhadra-mandraiḥ = Bhadra-mandra; bhadra-mṛgaiḥ = Bhadra-mṛga; mṛga-mandraiḥ = Mṛga-mandra; ca = and; = that; purī = city; nitya-mattaiḥ = intoxicated; sadā = constantly; pūrṇā = was filled with; nāgaiḥ = elephants; acala-sannibhaiḥ = that were as large as mountains.

That city was always filled with constantly intoxicated Bhadra, Mandra, Mṛga, Bhadra-mandra-mṛga, Bhadra-mandra, Bhadra-mṛga and Mṛga-mandra elephants that were as large as mountains.

Bhadra, Mandra and Mṛga are three species of elephants according to Halāyudha [11].

Bhadra-mandra, Bhadra-mṛga and Mṛga-mandra are crossbreeds. Bhadra-mandra-mṛga is a further crossbreed. Their characteristics are stated in Vaijayantī-kośa [12].

[11] bhadro mandro mṛgaś ceti vijñeyās trividhā gajāḥ.

[12] aṅga-pratyaṅga-bhadratvaṁ saṅkṣiptaṁ bhadra-lakṣaṇam / pṛthutvaṁ ślathatā sthaulyaṁ saṅkṣiptaṁ mandra-lakṣaṇam; tanu-pratyaṅga-dīrghaś ca prāyo mṛga-guṇo mataḥ / bhadra-mandro bhadra-mṛgo bhadra-mandra-mṛgo ’pi ca; mṛga-mandrādayo ’py evam iti saṅkara-jātayaḥ.