Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 60: Triśaṅku Blessed
Text 1.60.2-3

अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः।
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः।
तेनानेन शरीरेण देवलोकजिगीषया॥

यथायं स्वशरीरेण स्वर्गलोकं गमिष्यति।
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह॥

ayam ikṣvāku-dāyādas triśaṅkur iti viśrutaḥ
dharmiṣṭhaś
ca vadānyaś ca māṁ caiva śaraṇaṁ gataḥ
tenānena
śarīreṇa deva-loka-jigīṣayā

yathāyaṁ sva-śarīreṇa svarga-lokaṁ gamiṣyati
tathā
pravartyatāṁ yajño bhavadbhiś ca mayā saha

ayam = this; ikṣvāku-dāyādaḥ = descendant of Ikṣvāku; triśaṅkuḥ iti viśrutaḥ = famous as Triśaṅku; dharmiṣṭhaḥ ca = is fixed in Vedic dharma; vadānyaḥ ca = and munificent; mām ca eva śaraṇam gataḥ = he has taken shelter of me; tena anena śarīreṇa = with this very body of his; deva-loka-jigīṣayā = with the desire to go to the world of the devas; yathā = in such a manner; ayam = he; sva-śarīreṇa = in his very body; svarga-lokam = to Svargaloka; gamiṣyati =he may go; tathā = that; pravartyatām yajñaḥ bhavadbhiḥ ca = therefore, please perform this sacrifice; mayā saha = with me.

This descendant of Ikṣvāku, famous as Triśaṅku, is fixed in Vedic dharma and munificent. He has taken shelter of me with the desire to go to the world of the devas with this very body of his. Therefore, please perform this sacrifice with me in such a manner that he may go to Svargaloka in his very body.

Dāyādaḥ refers to one who inherits the property and so it refers to one’s sons, grandsons and so on, that is, dynasty. [Therefore, ikṣvāku-dāyādaḥ means “a descendant of Ikṣvāku.”] Triśaṅku previously had the form of a kṣatriya and now he had the form of a caṇḍāla. He wanted to go to the world of the devas in order to control Svarga.