Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 63: Viśvāmitra Falls Prey to Lust
Text 1.63.20

ब्रह्मणः स वचः श्रुत्वा सर्वलोकेश्वरस्य ह।
न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः॥

brahmaṇaḥ sa vacaḥ śrutvā sarva-lokeśvarasya ha
na
viṣaṇṇo na santuṣṭo viśvāmitras tapo-dhanaḥ

brahmaṇaḥ = of Brahmā; saḥ = the sage; vacaḥ = the words; śrutvā = hearing; sarva-loka-iśvarasya ha = the master of all the worlds; na viṣaṇṇaḥ = was neither dejected; na santuṣṭaḥ = nor delighted; viśvāmitraḥ = Viśvāmitra; tapaḥ-dhanaḥ = rich with austerity.

Hearing the words of Brahmā, the master of all the worlds, the sage Viśvāmitra, rich with austerity, was neither dejected nor delighted.