Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 63: Viśvāmitra Falls Prey to Lust
Text 1.63.9

तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव।
विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः॥

tasyāṁ vasantyāṁ varṣāṇi pañca pañca ca rāghava
viśvāmitrāśrame
rāma sukhena vyaticakramuḥ

tasyām vasantyām = while she lived; varṣāṇi pañca = five years; pañca ca = and then another five years; rāghava = O Rāghava; viśvāmitra-aśrame = at Viśvāmitra’s āśrama; rāma = Rāma; sukhena = happily; vyaticakramuḥ passed and passed.

O Rāghava Rāma, while she happily lived at Viśvāmitra’s āśrama, five years passed and then another five years passed.