Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 64: Viśvāmitra Falls Prey to Anger
Text 1.64.8

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्।
लोभयामास ललिता विश्वामित्रं शुचिस्मिता॥

śrutvā vacanaṁ tasya kṛtvā rūpam anuttamam
lobhayām
āsa lalitā viśvāmitraṁ śuci-smitā

= that; śrutvā = upon hearing; vacanam tasya = his words; kṛtvā rūpam anuttamam = made herself excellently beautiful and; lobhayām āsa = allured; lalitā = beautiful lady; viśvāmitram = Viśvāmitra; śuci-smitā = with a bright smile.

Upon hearing his words, that beautiful lady with a bright smile made herself excellently beautiful and allured Viśvāmitra.