Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 65: Viśvāmitra Becomes a Brahmarṣi
Text 1.65.18

ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक।
दीर्घमायुश्च ते ब्रह्मन्ददामि समरुद्गणः।
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्॥

brāhmaṇyaṁ tapasogreṇa prāptavān asi kauśika
dīrgham
āyuś ca te brahman dadāmi samarudgaṇaḥ
svasti
prāpnuhi bhadraṁ te gaccha saumya yathā-sukham

brāhmaṇyam = the position of a brāhmaṇa; tapasā = austerity; ugreṇa = through fierce; prāptavān asi = you have attained; kauśika = O son of Kuśika; dīrgham = a long; āyuḥ = life; ca = also; te = you; brahman = O brāhmaṇa; dadāmi = I grant; sa-marudgaṇaḥ = along with the Maruts; svasti prāpnuhi = may you attain well being; bhadram te = and auspiciousness; gaccha = return; saumya = O gentle one; yathā-sukham = happily.

O son of Kuśika, through fierce austerity, you have attained the position of a brāhmaṇa. O brāhmaṇa, along with the Maruts, I also grant you a long life. May you attain well being and auspiciousness. Return happily, O gentle one.