Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 66: The History of Lord Śiva’s bow
Text 1.66.26

तदेतन्मुनिशार्दूल धनुः परमभास्वरम्।
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत॥

tad etan muni-śārdūla dhanuḥ parama-bhāsvaram
rāma-lakṣmaṇayoś
cāpi darśayiṣyāmi suvrata

tat etat = that; muni-śārdūla = O tiger among sages; dhanuḥ = bow; parama-bhāsvaram = supremely effulgent; rāma-lakṣmaṇayoḥ = to Rāma and Lakṣmaṇa; ca api = too; darśayiṣyāmi = I will have shown; suvrata = O one of good vows.

O tiger among sages, O one of good vows, I will have that supremely effulgent bow shown to Rāma and Lakṣmaṇa too.