Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 69: Daśaratha Reaches Mithilā
Text 1.69.4-5

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः।
मार्कण्डेयः सुदीर्घायुरृषिः कात्यायनस्तथा॥

एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे।
यथा कालात्ययो न स्याद्दूता हि त्वरयन्ति माम्॥

vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
mārkaṇḍeyaḥ
sudīrghāyur ṛṣiḥ kātyāyanas tathā

ete dvijāḥ prayāntv agre syandanaṁ yojayasva me
yathā
kālātyayo na syād dūtā hi tvarayanti mām

vasiṣṭhaḥ = Vasiṣṭha; vāmadevaḥ ca = Vāmadeva; jābāliḥ = Jābāli; atha kāśyapaḥ = Kāśyapa; mārkaṇḍeyaḥ = Mārkandeya; su-dīrgha-āyuḥ = of long life; ṛṣiḥ kātyāyanaḥ = Kātyāyana Ṛṣi; tathā = and; ete = these; dvijāḥ = twice-borns; prayāntu = may go; agre = ahead; syandanam = chariot; yojayasva = set up; me = my; yathā kālā-atyayaḥ na syāt = so that there is no delay in time; dūtāḥ hi = Janaka’s messengers; tvarayanti = are hurrying; mām = me.

May these twice-borns—Vasiṣṭha, Vāmadeva, Jābāli, Kāśyapa, Mārkandeya of long life and Kātyāyana Ṛṣi—go ahead, so that there is no delay in time. Set up my chariot. Janaka’s messengers are hurrying me.