Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 69: Daśaratha Reaches Mithilā
Text 1.69.6

इत्युक्त्वा स महातेजा राजा दशरथो रथम्।
आरुरोह यथा भानुर्भगवान्रघुनन्दनः॥

ity uktvā sa mahā-tejā rājā daśaratho ratham
āruroha
yathā bhānur bhagavān raghu-nandanaḥ

iti = this; uktvā = having said; saḥ mahā-tejāḥ rājā daśarathaḥ = King Daśaratha of great prowess; ratham = onto his chariot; āruroha = climbed; yathā = like; bhānuḥ = sun-god; bhagavān = the powerful; raghu-nandanaḥ = the beloved descendant of Raghu.

Having said this, King Daśaratha of great prowess, the beloved descendant of Raghu, climbed onto his chariot like the powerful sun-god.