Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.13

अयोध्याधिपते वीर वैदेहो मिथिलाधिपः।
स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्॥

ayodhyādhipate vīra vaideho mithilādhipaḥ
sa
tvāṁ draṣṭuṁ vyavasitaḥ sopādhyāya-purohitam

ayodhya-adhipate = O ruler of Ayodhyā; vīra = O hero; vaidehaḥ = Vaideha; mithilā-adhipaḥ saḥ = the ruler of Mithilā; tvām = you; draṣṭum = to see; vyavasitaḥ = is waiting; sa-upādhyāya-purohitam = along with your gurus and priests.

O ruler of Ayodhyā, O hero, Vaideha, the ruler of Mithilā, is waiting to see you along with your gurus and priests.1

1 Vaideha is King Janaka, the ruler of the land known as Videha.