Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 71: Sītā’s Noble Lineage
Text 1.71.16

कस्यचित्त्व् अथ कालस्य साङ्काश्यादगमत्पुरात्।
सुधन्वा वीर्यवान्राजा मिथिलामवरोधकः॥

kasyacit tv atha kālasya sāṅkāśyād agamat purāt
sudhanvā
vīryavān rājā mithilām avarodhakaḥ

kasyacit tu atha kālasya = after some time; sāṅkāśyāt = Sāṅkāśyā; agamat = came; purāt = the city; sudhanvā = named Sudhanvā; vīryavān = a heroic; rājā = king; mithilām = from Mithilā; avarodhakaḥ = to attack.

After some time, a heroic king named Sudhanvā came from the city Sāṅkāśyā to attack Mithilā.