Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 71: Sītā’s Noble Lineage
Text 1.71.17

स च मे प्रेषयामास शैवं धनुरनुत्तमम्।
सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति॥

sa ca me preṣayām āsa śaivaṁ dhanur anuttamam
sītā
kanyā ca padmākṣī mahyaṁ vai dīyatām iti

saḥ ca = he; me = me; preṣayām āsa = sent [a message saying]; śaivam dhanuḥ anuttamam = Lord Śiva’s excellent bow; sītā = Sītā; kanyā = girl; ca = and; padmākṣī = the lotus-eyed; mahyam vai = me; dīyatām; iti = give.

He sent me [a message saying]: Give me Lord Śiva’s excellent bow and the lotus-eyed girl Sītā.