Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 72: Daśaratha’s Charity Before the Wedding
Text 1.72.9

विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा।
जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ॥

viśvāmitra-vacaḥ śrutvā vasiṣṭhasya mate tadā
janakaḥ
prāñjalir vākyam uvāca muni-puṅgavau

viśvāmitra-vacaḥ śrutvā = upon hearing the words of Viśvāmitra; vasiṣṭhasya mate tadā = with the approval of Vasiṣṭha; janakaḥ = Janaka; prāñjaliḥ = joined his palms in supplication and; vākyam uvāca = spoke the following words; muni-puṅgavau = to the two excellent sages.

Upon hearing the words of Viśvāmitra with the approval of Vasiṣṭha, Janaka joined his palms in supplication and spoke the following words to the two excellent sages.