Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 73: The Grand Wedding of Sītā and Rāma
Text 1.73.17

सज्जोऽहं त्वत् प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः।
अविघ्नं कुरुतां राजा किमर्थमवलम्बते॥

sajjo ’haṁ tvat pratīkṣo ’smi vedyām asyāṁ pratiṣṭhitaḥ
avighnaṁ
kurutāṁ rājā kimartham avalambate

sajjaḥ aham = I am ready; tvat-pratīkṣaḥ asmi = I am waiting for you; vedyām asyām pratiṣṭhitaḥ = standing at this platform; avighnam kurutām rājā = without delay let the king proceed; kimartham avalambate = why should there be any delay.

I am ready. I am waiting for you, standing at this platform. Without delay, let the king proceed. Why should there be any delay?