Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 73: The Grand Wedding of Sītā and Rāma
Text 1.73.23

ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्।
कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक।
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो॥

tato rājā videhānāṁ vasiṣṭham idam abravīt
kārayasva
ṛṣe sarvām ṛṣibhiḥ saha dhārmika
rāmasya
loka-rāmasya kriyāṁ vaivāhikīṁ prabho

tataḥ = then; rājā = the king; videhānām = of Videha; vasiṣṭham = to Vasiṣṭha; idam = the following; abravīt = spoke; kārayasva = please have performed; ṛṣe = O sage; sarvām = all; ṛṣibhiḥ saha = along with the [other] sages; dhārmika = devoted to dharma; rāmasya = for Rāma; loka-rāmasya = who is pleasing to everyone; kriyām = rituals; vaivāhikīm = the wedding; prabho = O Lord.

Then the king of Videha spoke the following to Vasiṣṭha: O sage devoted to dharma, O Lord, along with the [other] sages, please have all the wedding rituals performed for Rāma who is pleasing to everyone.