Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 73: The Grand Wedding of Sītā and Rāma
Text 1.73.4

स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः।
तदर्थमुपयातोऽहमयोध्यां रघुनन्दन॥

svasrīyaṁ mama rājendra draṣṭu-kāmo mahī-patiḥ
tad-artham
upayāto ’ham ayodhyāṁ raghu-nandana

svasrīyam = sister’s son; mama = my; rāja-indra = O emperor; draṣṭu-kāmaḥ = wants to see; mahī-patiḥ = the king; tat-artham = so; upayātaḥ = reached; aham = I; ayodhyām = Ayodhyā; raghu-nandana = O descendant of Raghu.

O emperor, the king wants to see my sister’s son. O descendant of Raghu, so I reached Ayodhyā.