Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 73: The Grand Wedding of Sītā and Rāma
Text 1.73.5

श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्।
मिथिलामुपयातांस्तु त्वया सह महीपते॥

śrutvā tv aham ayodhyāyāṁ vivāhārthaṁ tavātmajān
mithilām
upayātāṁs tu tvayā saha mahī-pate

śrutvā tu aham = I heard; ayodhyāyām = in Ayodhyā; vivāha-artham = for Their wedding; tava = your; atmajān = sons’; mithilām = at Mithilā; upayātān tu = about arrival; tvayā saha = with you; mahī-pate = O king.

O king, in Ayodhyā, I heard about your sons’ arrival at Mithilā with you for Their wedding.