Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 73: The Grand Wedding of Sītā and Rāma
Text 1.73.7

तस्य तद्वचनं श्रुत्वा मधुरं मधुराक्षरम्।
अथ राजा दशरथः प्रियातिथिमुपस्थितम्।
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्॥

tasya tad vacanaṁ śrutvā madhuraṁ madhurākṣaram
atha
rājā daśarathaḥ priyātithim upasthitam
dṛṣṭvā
parama-satkāraiḥ pūjanārham apūjayat

tasya tat vacanam śrutvā madhuram madhura-akṣaram = upon hearing those sweet words of sweet speech; atha rājā daśarathaḥ = King Daśaratha; priya-atithim = dear guest; upasthitam = who had arrived; dṛṣṭvā = seeing him; parama-satkāraiḥ = with great respect; pūjana-arham = that honorable; apūjayat = and honored.

Upon hearing those sweet words of sweet speech and seeing him, King Daśaratha honored that honorable dear guest who had arrived with great respect.