Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 75: The History of the Bows of Lord Śiva and Lord Viṣṇu
Text 1.75.9

मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने।
न चैकस्मिन्हते रामे सर्वे जीवामहे वयम्॥

mama sarva-vināśāya samprāptas tvaṁ mahā-mune
na
caikasmin hate rāme sarve jīvāmahe vayam

mama sarva-vināśāya = to destroy everything of mine; samprāptaḥ tvam = you have come here; mahā-mune = O great sage; na ca = none; ekasmin = for when this one; hate = is slain; rāme = Rāma; sarve jīvāmahe vayam = of us will live.

O great sage, you have come here to destroy everything of mine, for when this one Rāma is slain none of us will live.