Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 77: The Newly-wed Couples Reach Ayodhyā
Text 1.77.5-6

रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्।
बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम्॥

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः।
पुनर्जातं तदा मेने पुत्रमात्मानमेव च॥

rāmasya vacanaṁ śrutvā rājā daśarathaḥ sutam
bāhubhyāṁ
sampariṣvajya mūrdhni cāghrāya rāghavam

gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ
punar
jātaṁ tadā mene putram ātmānam eva ca

rāmasya = of Rāma; vacanam = the words; śrutvā = hearing; rājā daśarathaḥ = King Daśaratha; sutam = His son; bahubhyām = with his arms; sampariṣvajya = embraced and; mūrdhni ca aghrāya = smelt His head; rāghavam = Rāghava; gataḥ rāma iti śrutvā = [simply] by hearing that Paraśurāma had gone; hṛṣṭaḥ pramuditaḥ nṛpaḥ = the king’s hair stood on end and he became delighted; punaḥ jātam = had taken birth again; tadā mene = he thought that; putram ātmānam eva ca = his son and he himself.

Hearing the words of Rāma, King Daśaratha embraced His son Rāghava with his arms and smelt His head. [Simply] by hearing that Paraśurāma had gone, the king’s hair stood on end and he became delighted. He thought that his son and he himself had taken birth again.

Because Daśaratha was disturbed, he did not distinctly hear the words spoken by Rāma. [He then embraced Rāma and smelt His head.] Then, he clearly heard that Paraśurāma had gone [and became delighted].