Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 23: The History of Kāmāśrama
Text 1.23.12

अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन।
व्यशीर्यन्त शरीरात्स्वात्सर्वगात्राणि दुर्मतेः॥

avadagdhasya raudreṇa cakṣuṣā raghu-nandana
vyaśīryanta
śarīrāt svāt sarva-gātrāṇi durmateḥ

avadagdhasya = when he was burnt; raudreṇa = by Lord Rudra’s; cakṣuṣā = eye [of destruction]; raghu-nandana = O beloved descendant of Raghu; vyaśīryanta = were scattered; śarīrāt svāt = of the body; sarva-gātrāṇi = every part; durmateḥ = of the evil-minded Kāma.

O descendant of Raghu, every part of the body of the evil-minded Kāma was scattered when he was burnt by Rudra’s eye [of destruction].